Declension table of sarvaguṇasampannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvaguṇasampannam | sarvaguṇasampanne | sarvaguṇasampannāni |
Vocative | sarvaguṇasampanna | sarvaguṇasampanne | sarvaguṇasampannāni |
Accusative | sarvaguṇasampannam | sarvaguṇasampanne | sarvaguṇasampannāni |
Instrumental | sarvaguṇasampannena | sarvaguṇasampannābhyām | sarvaguṇasampannaiḥ |
Dative | sarvaguṇasampannāya | sarvaguṇasampannābhyām | sarvaguṇasampannebhyaḥ |
Ablative | sarvaguṇasampannāt | sarvaguṇasampannābhyām | sarvaguṇasampannebhyaḥ |
Genitive | sarvaguṇasampannasya | sarvaguṇasampannayoḥ | sarvaguṇasampannānām |
Locative | sarvaguṇasampanne | sarvaguṇasampannayoḥ | sarvaguṇasampanneṣu |