Declension table of ?sarvaguṇasampanna

Deva

MasculineSingularDualPlural
Nominativesarvaguṇasampannaḥ sarvaguṇasampannau sarvaguṇasampannāḥ
Vocativesarvaguṇasampanna sarvaguṇasampannau sarvaguṇasampannāḥ
Accusativesarvaguṇasampannam sarvaguṇasampannau sarvaguṇasampannān
Instrumentalsarvaguṇasampannena sarvaguṇasampannābhyām sarvaguṇasampannaiḥ sarvaguṇasampannebhiḥ
Dativesarvaguṇasampannāya sarvaguṇasampannābhyām sarvaguṇasampannebhyaḥ
Ablativesarvaguṇasampannāt sarvaguṇasampannābhyām sarvaguṇasampannebhyaḥ
Genitivesarvaguṇasampannasya sarvaguṇasampannayoḥ sarvaguṇasampannānām
Locativesarvaguṇasampanne sarvaguṇasampannayoḥ sarvaguṇasampanneṣu

Compound sarvaguṇasampanna -

Adverb -sarvaguṇasampannam -sarvaguṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria