Declension table of ?sarvaguṇasañcayagata

Deva

MasculineSingularDualPlural
Nominativesarvaguṇasañcayagataḥ sarvaguṇasañcayagatau sarvaguṇasañcayagatāḥ
Vocativesarvaguṇasañcayagata sarvaguṇasañcayagatau sarvaguṇasañcayagatāḥ
Accusativesarvaguṇasañcayagatam sarvaguṇasañcayagatau sarvaguṇasañcayagatān
Instrumentalsarvaguṇasañcayagatena sarvaguṇasañcayagatābhyām sarvaguṇasañcayagataiḥ sarvaguṇasañcayagatebhiḥ
Dativesarvaguṇasañcayagatāya sarvaguṇasañcayagatābhyām sarvaguṇasañcayagatebhyaḥ
Ablativesarvaguṇasañcayagatāt sarvaguṇasañcayagatābhyām sarvaguṇasañcayagatebhyaḥ
Genitivesarvaguṇasañcayagatasya sarvaguṇasañcayagatayoḥ sarvaguṇasañcayagatānām
Locativesarvaguṇasañcayagate sarvaguṇasañcayagatayoḥ sarvaguṇasañcayagateṣu

Compound sarvaguṇasañcayagata -

Adverb -sarvaguṇasañcayagatam -sarvaguṇasañcayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria