Declension table of ?sarvaguṇa

Deva

NeuterSingularDualPlural
Nominativesarvaguṇam sarvaguṇe sarvaguṇāni
Vocativesarvaguṇa sarvaguṇe sarvaguṇāni
Accusativesarvaguṇam sarvaguṇe sarvaguṇāni
Instrumentalsarvaguṇena sarvaguṇābhyām sarvaguṇaiḥ
Dativesarvaguṇāya sarvaguṇābhyām sarvaguṇebhyaḥ
Ablativesarvaguṇāt sarvaguṇābhyām sarvaguṇebhyaḥ
Genitivesarvaguṇasya sarvaguṇayoḥ sarvaguṇānām
Locativesarvaguṇe sarvaguṇayoḥ sarvaguṇeṣu

Compound sarvaguṇa -

Adverb -sarvaguṇam -sarvaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria