Declension table of ?sarvaguṇa

Deva

MasculineSingularDualPlural
Nominativesarvaguṇaḥ sarvaguṇau sarvaguṇāḥ
Vocativesarvaguṇa sarvaguṇau sarvaguṇāḥ
Accusativesarvaguṇam sarvaguṇau sarvaguṇān
Instrumentalsarvaguṇena sarvaguṇābhyām sarvaguṇaiḥ sarvaguṇebhiḥ
Dativesarvaguṇāya sarvaguṇābhyām sarvaguṇebhyaḥ
Ablativesarvaguṇāt sarvaguṇābhyām sarvaguṇebhyaḥ
Genitivesarvaguṇasya sarvaguṇayoḥ sarvaguṇānām
Locativesarvaguṇe sarvaguṇayoḥ sarvaguṇeṣu

Compound sarvaguṇa -

Adverb -sarvaguṇam -sarvaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria