Declension table of ?sarvagu

Deva

NeuterSingularDualPlural
Nominativesarvagu sarvaguṇī sarvagūṇi
Vocativesarvagu sarvaguṇī sarvagūṇi
Accusativesarvagu sarvaguṇī sarvagūṇi
Instrumentalsarvaguṇā sarvagubhyām sarvagubhiḥ
Dativesarvaguṇe sarvagubhyām sarvagubhyaḥ
Ablativesarvaguṇaḥ sarvagubhyām sarvagubhyaḥ
Genitivesarvaguṇaḥ sarvaguṇoḥ sarvagūṇām
Locativesarvaguṇi sarvaguṇoḥ sarvaguṣu

Compound sarvagu -

Adverb -sarvagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria