Declension table of ?sarvagranthika

Deva

NeuterSingularDualPlural
Nominativesarvagranthikam sarvagranthike sarvagranthikāni
Vocativesarvagranthika sarvagranthike sarvagranthikāni
Accusativesarvagranthikam sarvagranthike sarvagranthikāni
Instrumentalsarvagranthikena sarvagranthikābhyām sarvagranthikaiḥ
Dativesarvagranthikāya sarvagranthikābhyām sarvagranthikebhyaḥ
Ablativesarvagranthikāt sarvagranthikābhyām sarvagranthikebhyaḥ
Genitivesarvagranthikasya sarvagranthikayoḥ sarvagranthikānām
Locativesarvagranthike sarvagranthikayoḥ sarvagranthikeṣu

Compound sarvagranthika -

Adverb -sarvagranthikam -sarvagranthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria