Declension table of ?sarvagraharūpiṇī

Deva

FeminineSingularDualPlural
Nominativesarvagraharūpiṇī sarvagraharūpiṇyau sarvagraharūpiṇyaḥ
Vocativesarvagraharūpiṇi sarvagraharūpiṇyau sarvagraharūpiṇyaḥ
Accusativesarvagraharūpiṇīm sarvagraharūpiṇyau sarvagraharūpiṇīḥ
Instrumentalsarvagraharūpiṇyā sarvagraharūpiṇībhyām sarvagraharūpiṇībhiḥ
Dativesarvagraharūpiṇyai sarvagraharūpiṇībhyām sarvagraharūpiṇībhyaḥ
Ablativesarvagraharūpiṇyāḥ sarvagraharūpiṇībhyām sarvagraharūpiṇībhyaḥ
Genitivesarvagraharūpiṇyāḥ sarvagraharūpiṇyoḥ sarvagraharūpiṇīnām
Locativesarvagraharūpiṇyām sarvagraharūpiṇyoḥ sarvagraharūpiṇīṣu

Compound sarvagraharūpiṇi - sarvagraharūpiṇī -

Adverb -sarvagraharūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria