Declension table of ?sarvagrāsa

Deva

NeuterSingularDualPlural
Nominativesarvagrāsam sarvagrāse sarvagrāsāni
Vocativesarvagrāsa sarvagrāse sarvagrāsāni
Accusativesarvagrāsam sarvagrāse sarvagrāsāni
Instrumentalsarvagrāsena sarvagrāsābhyām sarvagrāsaiḥ
Dativesarvagrāsāya sarvagrāsābhyām sarvagrāsebhyaḥ
Ablativesarvagrāsāt sarvagrāsābhyām sarvagrāsebhyaḥ
Genitivesarvagrāsasya sarvagrāsayoḥ sarvagrāsānām
Locativesarvagrāse sarvagrāsayoḥ sarvagrāseṣu

Compound sarvagrāsa -

Adverb -sarvagrāsam -sarvagrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria