Declension table of ?sarvagrāsa

Deva

MasculineSingularDualPlural
Nominativesarvagrāsaḥ sarvagrāsau sarvagrāsāḥ
Vocativesarvagrāsa sarvagrāsau sarvagrāsāḥ
Accusativesarvagrāsam sarvagrāsau sarvagrāsān
Instrumentalsarvagrāsena sarvagrāsābhyām sarvagrāsaiḥ sarvagrāsebhiḥ
Dativesarvagrāsāya sarvagrāsābhyām sarvagrāsebhyaḥ
Ablativesarvagrāsāt sarvagrāsābhyām sarvagrāsebhyaḥ
Genitivesarvagrāsasya sarvagrāsayoḥ sarvagrāsānām
Locativesarvagrāse sarvagrāsayoḥ sarvagrāseṣu

Compound sarvagrāsa -

Adverb -sarvagrāsam -sarvagrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria