Declension table of ?sarvagatva

Deva

NeuterSingularDualPlural
Nominativesarvagatvam sarvagatve sarvagatvāni
Vocativesarvagatva sarvagatve sarvagatvāni
Accusativesarvagatvam sarvagatve sarvagatvāni
Instrumentalsarvagatvena sarvagatvābhyām sarvagatvaiḥ
Dativesarvagatvāya sarvagatvābhyām sarvagatvebhyaḥ
Ablativesarvagatvāt sarvagatvābhyām sarvagatvebhyaḥ
Genitivesarvagatvasya sarvagatvayoḥ sarvagatvānām
Locativesarvagatve sarvagatvayoḥ sarvagatveṣu

Compound sarvagatva -

Adverb -sarvagatvam -sarvagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria