Declension table of ?sarvagatā

Deva

FeminineSingularDualPlural
Nominativesarvagatā sarvagate sarvagatāḥ
Vocativesarvagate sarvagate sarvagatāḥ
Accusativesarvagatām sarvagate sarvagatāḥ
Instrumentalsarvagatayā sarvagatābhyām sarvagatābhiḥ
Dativesarvagatāyai sarvagatābhyām sarvagatābhyaḥ
Ablativesarvagatāyāḥ sarvagatābhyām sarvagatābhyaḥ
Genitivesarvagatāyāḥ sarvagatayoḥ sarvagatānām
Locativesarvagatāyām sarvagatayoḥ sarvagatāsu

Adverb -sarvagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria