Declension table of ?sarvagandhavahā

Deva

FeminineSingularDualPlural
Nominativesarvagandhavahā sarvagandhavahe sarvagandhavahāḥ
Vocativesarvagandhavahe sarvagandhavahe sarvagandhavahāḥ
Accusativesarvagandhavahām sarvagandhavahe sarvagandhavahāḥ
Instrumentalsarvagandhavahayā sarvagandhavahābhyām sarvagandhavahābhiḥ
Dativesarvagandhavahāyai sarvagandhavahābhyām sarvagandhavahābhyaḥ
Ablativesarvagandhavahāyāḥ sarvagandhavahābhyām sarvagandhavahābhyaḥ
Genitivesarvagandhavahāyāḥ sarvagandhavahayoḥ sarvagandhavahānām
Locativesarvagandhavahāyām sarvagandhavahayoḥ sarvagandhavahāsu

Adverb -sarvagandhavaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria