Declension table of sarvagāmin

Deva

MasculineSingularDualPlural
Nominativesarvagāmī sarvagāmiṇau sarvagāmiṇaḥ
Vocativesarvagāmin sarvagāmiṇau sarvagāmiṇaḥ
Accusativesarvagāmiṇam sarvagāmiṇau sarvagāmiṇaḥ
Instrumentalsarvagāmiṇā sarvagāmibhyām sarvagāmibhiḥ
Dativesarvagāmiṇe sarvagāmibhyām sarvagāmibhyaḥ
Ablativesarvagāmiṇaḥ sarvagāmibhyām sarvagāmibhyaḥ
Genitivesarvagāmiṇaḥ sarvagāmiṇoḥ sarvagāmiṇām
Locativesarvagāmiṇi sarvagāmiṇoḥ sarvagāmiṣu

Compound sarvagāmi -

Adverb -sarvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria