Declension table of ?sarvagaṇa

Deva

NeuterSingularDualPlural
Nominativesarvagaṇam sarvagaṇe sarvagaṇāni
Vocativesarvagaṇa sarvagaṇe sarvagaṇāni
Accusativesarvagaṇam sarvagaṇe sarvagaṇāni
Instrumentalsarvagaṇena sarvagaṇābhyām sarvagaṇaiḥ
Dativesarvagaṇāya sarvagaṇābhyām sarvagaṇebhyaḥ
Ablativesarvagaṇāt sarvagaṇābhyām sarvagaṇebhyaḥ
Genitivesarvagaṇasya sarvagaṇayoḥ sarvagaṇānām
Locativesarvagaṇe sarvagaṇayoḥ sarvagaṇeṣu

Compound sarvagaṇa -

Adverb -sarvagaṇam -sarvagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria