Declension table of sarvagaṇa

Deva

MasculineSingularDualPlural
Nominativesarvagaṇaḥ sarvagaṇau sarvagaṇāḥ
Vocativesarvagaṇa sarvagaṇau sarvagaṇāḥ
Accusativesarvagaṇam sarvagaṇau sarvagaṇān
Instrumentalsarvagaṇena sarvagaṇābhyām sarvagaṇaiḥ
Dativesarvagaṇāya sarvagaṇābhyām sarvagaṇebhyaḥ
Ablativesarvagaṇāt sarvagaṇābhyām sarvagaṇebhyaḥ
Genitivesarvagaṇasya sarvagaṇayoḥ sarvagaṇānām
Locativesarvagaṇe sarvagaṇayoḥ sarvagaṇeṣu

Compound sarvagaṇa -

Adverb -sarvagaṇam -sarvagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria