Declension table of ?sarvagṛhya

Deva

NeuterSingularDualPlural
Nominativesarvagṛhyam sarvagṛhye sarvagṛhyāṇi
Vocativesarvagṛhya sarvagṛhye sarvagṛhyāṇi
Accusativesarvagṛhyam sarvagṛhye sarvagṛhyāṇi
Instrumentalsarvagṛhyeṇa sarvagṛhyābhyām sarvagṛhyaiḥ
Dativesarvagṛhyāya sarvagṛhyābhyām sarvagṛhyebhyaḥ
Ablativesarvagṛhyāt sarvagṛhyābhyām sarvagṛhyebhyaḥ
Genitivesarvagṛhyasya sarvagṛhyayoḥ sarvagṛhyāṇām
Locativesarvagṛhye sarvagṛhyayoḥ sarvagṛhyeṣu

Compound sarvagṛhya -

Adverb -sarvagṛhyam -sarvagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria