Declension table of ?sarvagṛhya

Deva

MasculineSingularDualPlural
Nominativesarvagṛhyaḥ sarvagṛhyau sarvagṛhyāḥ
Vocativesarvagṛhya sarvagṛhyau sarvagṛhyāḥ
Accusativesarvagṛhyam sarvagṛhyau sarvagṛhyān
Instrumentalsarvagṛhyeṇa sarvagṛhyābhyām sarvagṛhyaiḥ sarvagṛhyebhiḥ
Dativesarvagṛhyāya sarvagṛhyābhyām sarvagṛhyebhyaḥ
Ablativesarvagṛhyāt sarvagṛhyābhyām sarvagṛhyebhyaḥ
Genitivesarvagṛhyasya sarvagṛhyayoḥ sarvagṛhyāṇām
Locativesarvagṛhye sarvagṛhyayoḥ sarvagṛhyeṣu

Compound sarvagṛhya -

Adverb -sarvagṛhyam -sarvagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria