Declension table of ?sarvadvārika

Deva

NeuterSingularDualPlural
Nominativesarvadvārikam sarvadvārike sarvadvārikāṇi
Vocativesarvadvārika sarvadvārike sarvadvārikāṇi
Accusativesarvadvārikam sarvadvārike sarvadvārikāṇi
Instrumentalsarvadvārikeṇa sarvadvārikābhyām sarvadvārikaiḥ
Dativesarvadvārikāya sarvadvārikābhyām sarvadvārikebhyaḥ
Ablativesarvadvārikāt sarvadvārikābhyām sarvadvārikebhyaḥ
Genitivesarvadvārikasya sarvadvārikayoḥ sarvadvārikāṇām
Locativesarvadvārike sarvadvārikayoḥ sarvadvārikeṣu

Compound sarvadvārika -

Adverb -sarvadvārikam -sarvadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria