Declension table of ?sarvaduṣṭāntakṛtā

Deva

FeminineSingularDualPlural
Nominativesarvaduṣṭāntakṛtā sarvaduṣṭāntakṛte sarvaduṣṭāntakṛtāḥ
Vocativesarvaduṣṭāntakṛte sarvaduṣṭāntakṛte sarvaduṣṭāntakṛtāḥ
Accusativesarvaduṣṭāntakṛtām sarvaduṣṭāntakṛte sarvaduṣṭāntakṛtāḥ
Instrumentalsarvaduṣṭāntakṛtayā sarvaduṣṭāntakṛtābhyām sarvaduṣṭāntakṛtābhiḥ
Dativesarvaduṣṭāntakṛtāyai sarvaduṣṭāntakṛtābhyām sarvaduṣṭāntakṛtābhyaḥ
Ablativesarvaduṣṭāntakṛtāyāḥ sarvaduṣṭāntakṛtābhyām sarvaduṣṭāntakṛtābhyaḥ
Genitivesarvaduṣṭāntakṛtāyāḥ sarvaduṣṭāntakṛtayoḥ sarvaduṣṭāntakṛtānām
Locativesarvaduṣṭāntakṛtāyām sarvaduṣṭāntakṛtayoḥ sarvaduṣṭāntakṛtāsu

Adverb -sarvaduṣṭāntakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria