Declension table of ?sarvaduḥkhakṣaya

Deva

MasculineSingularDualPlural
Nominativesarvaduḥkhakṣayaḥ sarvaduḥkhakṣayau sarvaduḥkhakṣayāḥ
Vocativesarvaduḥkhakṣaya sarvaduḥkhakṣayau sarvaduḥkhakṣayāḥ
Accusativesarvaduḥkhakṣayam sarvaduḥkhakṣayau sarvaduḥkhakṣayān
Instrumentalsarvaduḥkhakṣayeṇa sarvaduḥkhakṣayābhyām sarvaduḥkhakṣayaiḥ sarvaduḥkhakṣayebhiḥ
Dativesarvaduḥkhakṣayāya sarvaduḥkhakṣayābhyām sarvaduḥkhakṣayebhyaḥ
Ablativesarvaduḥkhakṣayāt sarvaduḥkhakṣayābhyām sarvaduḥkhakṣayebhyaḥ
Genitivesarvaduḥkhakṣayasya sarvaduḥkhakṣayayoḥ sarvaduḥkhakṣayāṇām
Locativesarvaduḥkhakṣaye sarvaduḥkhakṣayayoḥ sarvaduḥkhakṣayeṣu

Compound sarvaduḥkhakṣaya -

Adverb -sarvaduḥkhakṣayam -sarvaduḥkhakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria