Declension table of ?sarvadraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativesarvadraṣṭṛ sarvadraṣṭṛṇī sarvadraṣṭṝṇi
Vocativesarvadraṣṭṛ sarvadraṣṭṛṇī sarvadraṣṭṝṇi
Accusativesarvadraṣṭṛ sarvadraṣṭṛṇī sarvadraṣṭṝṇi
Instrumentalsarvadraṣṭṛṇā sarvadraṣṭṛbhyām sarvadraṣṭṛbhiḥ
Dativesarvadraṣṭṛṇe sarvadraṣṭṛbhyām sarvadraṣṭṛbhyaḥ
Ablativesarvadraṣṭṛṇaḥ sarvadraṣṭṛbhyām sarvadraṣṭṛbhyaḥ
Genitivesarvadraṣṭṛṇaḥ sarvadraṣṭṛṇoḥ sarvadraṣṭṝṇām
Locativesarvadraṣṭṛṇi sarvadraṣṭṛṇoḥ sarvadraṣṭṛṣu

Compound sarvadraṣṭṛ -

Adverb -sarvadraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria