Declension table of ?sarvadhurāvahā

Deva

FeminineSingularDualPlural
Nominativesarvadhurāvahā sarvadhurāvahe sarvadhurāvahāḥ
Vocativesarvadhurāvahe sarvadhurāvahe sarvadhurāvahāḥ
Accusativesarvadhurāvahām sarvadhurāvahe sarvadhurāvahāḥ
Instrumentalsarvadhurāvahayā sarvadhurāvahābhyām sarvadhurāvahābhiḥ
Dativesarvadhurāvahāyai sarvadhurāvahābhyām sarvadhurāvahābhyaḥ
Ablativesarvadhurāvahāyāḥ sarvadhurāvahābhyām sarvadhurāvahābhyaḥ
Genitivesarvadhurāvahāyāḥ sarvadhurāvahayoḥ sarvadhurāvahāṇām
Locativesarvadhurāvahāyām sarvadhurāvahayoḥ sarvadhurāvahāsu

Adverb -sarvadhurāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria