Declension table of ?sarvadhurāvaha

Deva

NeuterSingularDualPlural
Nominativesarvadhurāvaham sarvadhurāvahe sarvadhurāvahāṇi
Vocativesarvadhurāvaha sarvadhurāvahe sarvadhurāvahāṇi
Accusativesarvadhurāvaham sarvadhurāvahe sarvadhurāvahāṇi
Instrumentalsarvadhurāvaheṇa sarvadhurāvahābhyām sarvadhurāvahaiḥ
Dativesarvadhurāvahāya sarvadhurāvahābhyām sarvadhurāvahebhyaḥ
Ablativesarvadhurāvahāt sarvadhurāvahābhyām sarvadhurāvahebhyaḥ
Genitivesarvadhurāvahasya sarvadhurāvahayoḥ sarvadhurāvahāṇām
Locativesarvadhurāvahe sarvadhurāvahayoḥ sarvadhurāvaheṣu

Compound sarvadhurāvaha -

Adverb -sarvadhurāvaham -sarvadhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria