Declension table of ?sarvadhurāvaha

Deva

MasculineSingularDualPlural
Nominativesarvadhurāvahaḥ sarvadhurāvahau sarvadhurāvahāḥ
Vocativesarvadhurāvaha sarvadhurāvahau sarvadhurāvahāḥ
Accusativesarvadhurāvaham sarvadhurāvahau sarvadhurāvahān
Instrumentalsarvadhurāvaheṇa sarvadhurāvahābhyām sarvadhurāvahaiḥ sarvadhurāvahebhiḥ
Dativesarvadhurāvahāya sarvadhurāvahābhyām sarvadhurāvahebhyaḥ
Ablativesarvadhurāvahāt sarvadhurāvahābhyām sarvadhurāvahebhyaḥ
Genitivesarvadhurāvahasya sarvadhurāvahayoḥ sarvadhurāvahāṇām
Locativesarvadhurāvahe sarvadhurāvahayoḥ sarvadhurāvaheṣu

Compound sarvadhurāvaha -

Adverb -sarvadhurāvaham -sarvadhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria