Declension table of ?sarvadharmavidā

Deva

FeminineSingularDualPlural
Nominativesarvadharmavidā sarvadharmavide sarvadharmavidāḥ
Vocativesarvadharmavide sarvadharmavide sarvadharmavidāḥ
Accusativesarvadharmavidām sarvadharmavide sarvadharmavidāḥ
Instrumentalsarvadharmavidayā sarvadharmavidābhyām sarvadharmavidābhiḥ
Dativesarvadharmavidāyai sarvadharmavidābhyām sarvadharmavidābhyaḥ
Ablativesarvadharmavidāyāḥ sarvadharmavidābhyām sarvadharmavidābhyaḥ
Genitivesarvadharmavidāyāḥ sarvadharmavidayoḥ sarvadharmavidānām
Locativesarvadharmavidāyām sarvadharmavidayoḥ sarvadharmavidāsu

Adverb -sarvadharmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria