Declension table of ?sarvadharmavid

Deva

MasculineSingularDualPlural
Nominativesarvadharmavit sarvadharmavidau sarvadharmavidaḥ
Vocativesarvadharmavit sarvadharmavidau sarvadharmavidaḥ
Accusativesarvadharmavidam sarvadharmavidau sarvadharmavidaḥ
Instrumentalsarvadharmavidā sarvadharmavidbhyām sarvadharmavidbhiḥ
Dativesarvadharmavide sarvadharmavidbhyām sarvadharmavidbhyaḥ
Ablativesarvadharmavidaḥ sarvadharmavidbhyām sarvadharmavidbhyaḥ
Genitivesarvadharmavidaḥ sarvadharmavidoḥ sarvadharmavidām
Locativesarvadharmavidi sarvadharmavidoḥ sarvadharmavitsu

Compound sarvadharmavit -

Adverb -sarvadharmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria