Declension table of ?sarvadharmasamavaśaraṇasāgaramudrā

Deva

FeminineSingularDualPlural
Nominativesarvadharmasamavaśaraṇasāgaramudrā sarvadharmasamavaśaraṇasāgaramudre sarvadharmasamavaśaraṇasāgaramudrāḥ
Vocativesarvadharmasamavaśaraṇasāgaramudre sarvadharmasamavaśaraṇasāgaramudre sarvadharmasamavaśaraṇasāgaramudrāḥ
Accusativesarvadharmasamavaśaraṇasāgaramudrām sarvadharmasamavaśaraṇasāgaramudre sarvadharmasamavaśaraṇasāgaramudrāḥ
Instrumentalsarvadharmasamavaśaraṇasāgaramudrayā sarvadharmasamavaśaraṇasāgaramudrābhyām sarvadharmasamavaśaraṇasāgaramudrābhiḥ
Dativesarvadharmasamavaśaraṇasāgaramudrāyai sarvadharmasamavaśaraṇasāgaramudrābhyām sarvadharmasamavaśaraṇasāgaramudrābhyaḥ
Ablativesarvadharmasamavaśaraṇasāgaramudrāyāḥ sarvadharmasamavaśaraṇasāgaramudrābhyām sarvadharmasamavaśaraṇasāgaramudrābhyaḥ
Genitivesarvadharmasamavaśaraṇasāgaramudrāyāḥ sarvadharmasamavaśaraṇasāgaramudrayoḥ sarvadharmasamavaśaraṇasāgaramudrāṇām
Locativesarvadharmasamavaśaraṇasāgaramudrāyām sarvadharmasamavaśaraṇasāgaramudrayoḥ sarvadharmasamavaśaraṇasāgaramudrāsu

Adverb -sarvadharmasamavaśaraṇasāgaramudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria