Declension table of ?sarvadharmapraveśana

Deva

NeuterSingularDualPlural
Nominativesarvadharmapraveśanam sarvadharmapraveśane sarvadharmapraveśanāni
Vocativesarvadharmapraveśana sarvadharmapraveśane sarvadharmapraveśanāni
Accusativesarvadharmapraveśanam sarvadharmapraveśane sarvadharmapraveśanāni
Instrumentalsarvadharmapraveśanena sarvadharmapraveśanābhyām sarvadharmapraveśanaiḥ
Dativesarvadharmapraveśanāya sarvadharmapraveśanābhyām sarvadharmapraveśanebhyaḥ
Ablativesarvadharmapraveśanāt sarvadharmapraveśanābhyām sarvadharmapraveśanebhyaḥ
Genitivesarvadharmapraveśanasya sarvadharmapraveśanayoḥ sarvadharmapraveśanānām
Locativesarvadharmapraveśane sarvadharmapraveśanayoḥ sarvadharmapraveśaneṣu

Compound sarvadharmapraveśana -

Adverb -sarvadharmapraveśanam -sarvadharmapraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria