Declension table of ?sarvadharmapadaprabheda

Deva

MasculineSingularDualPlural
Nominativesarvadharmapadaprabhedaḥ sarvadharmapadaprabhedau sarvadharmapadaprabhedāḥ
Vocativesarvadharmapadaprabheda sarvadharmapadaprabhedau sarvadharmapadaprabhedāḥ
Accusativesarvadharmapadaprabhedam sarvadharmapadaprabhedau sarvadharmapadaprabhedān
Instrumentalsarvadharmapadaprabhedena sarvadharmapadaprabhedābhyām sarvadharmapadaprabhedaiḥ sarvadharmapadaprabhedebhiḥ
Dativesarvadharmapadaprabhedāya sarvadharmapadaprabhedābhyām sarvadharmapadaprabhedebhyaḥ
Ablativesarvadharmapadaprabhedāt sarvadharmapadaprabhedābhyām sarvadharmapadaprabhedebhyaḥ
Genitivesarvadharmapadaprabhedasya sarvadharmapadaprabhedayoḥ sarvadharmapadaprabhedānām
Locativesarvadharmapadaprabhede sarvadharmapadaprabhedayoḥ sarvadharmapadaprabhedeṣu

Compound sarvadharmapadaprabheda -

Adverb -sarvadharmapadaprabhedam -sarvadharmapadaprabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria