Declension table of ?sarvadharman

Deva

MasculineSingularDualPlural
Nominativesarvadharmā sarvadharmāṇau sarvadharmāṇaḥ
Vocativesarvadharman sarvadharmāṇau sarvadharmāṇaḥ
Accusativesarvadharmāṇam sarvadharmāṇau sarvadharmaṇaḥ
Instrumentalsarvadharmaṇā sarvadharmabhyām sarvadharmabhiḥ
Dativesarvadharmaṇe sarvadharmabhyām sarvadharmabhyaḥ
Ablativesarvadharmaṇaḥ sarvadharmabhyām sarvadharmabhyaḥ
Genitivesarvadharmaṇaḥ sarvadharmaṇoḥ sarvadharmaṇām
Locativesarvadharmaṇi sarvadharmaṇoḥ sarvadharmasu

Compound sarvadharma -

Adverb -sarvadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria