Declension table of ?sarvadharmamudra

Deva

MasculineSingularDualPlural
Nominativesarvadharmamudraḥ sarvadharmamudrau sarvadharmamudrāḥ
Vocativesarvadharmamudra sarvadharmamudrau sarvadharmamudrāḥ
Accusativesarvadharmamudram sarvadharmamudrau sarvadharmamudrān
Instrumentalsarvadharmamudreṇa sarvadharmamudrābhyām sarvadharmamudraiḥ sarvadharmamudrebhiḥ
Dativesarvadharmamudrāya sarvadharmamudrābhyām sarvadharmamudrebhyaḥ
Ablativesarvadharmamudrāt sarvadharmamudrābhyām sarvadharmamudrebhyaḥ
Genitivesarvadharmamudrasya sarvadharmamudrayoḥ sarvadharmamudrāṇām
Locativesarvadharmamudre sarvadharmamudrayoḥ sarvadharmamudreṣu

Compound sarvadharmamudra -

Adverb -sarvadharmamudram -sarvadharmamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria