Declension table of ?sarvadharmamayī

Deva

FeminineSingularDualPlural
Nominativesarvadharmamayī sarvadharmamayyau sarvadharmamayyaḥ
Vocativesarvadharmamayi sarvadharmamayyau sarvadharmamayyaḥ
Accusativesarvadharmamayīm sarvadharmamayyau sarvadharmamayīḥ
Instrumentalsarvadharmamayyā sarvadharmamayībhyām sarvadharmamayībhiḥ
Dativesarvadharmamayyai sarvadharmamayībhyām sarvadharmamayībhyaḥ
Ablativesarvadharmamayyāḥ sarvadharmamayībhyām sarvadharmamayībhyaḥ
Genitivesarvadharmamayyāḥ sarvadharmamayyoḥ sarvadharmamayīṇām
Locativesarvadharmamayyām sarvadharmamayyoḥ sarvadharmamayīṣu

Compound sarvadharmamayi - sarvadharmamayī -

Adverb -sarvadharmamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria