Declension table of ?sarvadharmātikramaṇa

Deva

MasculineSingularDualPlural
Nominativesarvadharmātikramaṇaḥ sarvadharmātikramaṇau sarvadharmātikramaṇāḥ
Vocativesarvadharmātikramaṇa sarvadharmātikramaṇau sarvadharmātikramaṇāḥ
Accusativesarvadharmātikramaṇam sarvadharmātikramaṇau sarvadharmātikramaṇān
Instrumentalsarvadharmātikramaṇena sarvadharmātikramaṇābhyām sarvadharmātikramaṇaiḥ sarvadharmātikramaṇebhiḥ
Dativesarvadharmātikramaṇāya sarvadharmātikramaṇābhyām sarvadharmātikramaṇebhyaḥ
Ablativesarvadharmātikramaṇāt sarvadharmātikramaṇābhyām sarvadharmātikramaṇebhyaḥ
Genitivesarvadharmātikramaṇasya sarvadharmātikramaṇayoḥ sarvadharmātikramaṇānām
Locativesarvadharmātikramaṇe sarvadharmātikramaṇayoḥ sarvadharmātikramaṇeṣu

Compound sarvadharmātikramaṇa -

Adverb -sarvadharmātikramaṇam -sarvadharmātikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria