Declension table of ?sarvadhara

Deva

NeuterSingularDualPlural
Nominativesarvadharam sarvadhare sarvadharāṇi
Vocativesarvadhara sarvadhare sarvadharāṇi
Accusativesarvadharam sarvadhare sarvadharāṇi
Instrumentalsarvadhareṇa sarvadharābhyām sarvadharaiḥ
Dativesarvadharāya sarvadharābhyām sarvadharebhyaḥ
Ablativesarvadharāt sarvadharābhyām sarvadharebhyaḥ
Genitivesarvadharasya sarvadharayoḥ sarvadharāṇām
Locativesarvadhare sarvadharayoḥ sarvadhareṣu

Compound sarvadhara -

Adverb -sarvadharam -sarvadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria