Declension table of ?sarvadhāman

Deva

NeuterSingularDualPlural
Nominativesarvadhāma sarvadhāmnī sarvadhāmāni
Vocativesarvadhāman sarvadhāma sarvadhāmnī sarvadhāmāni
Accusativesarvadhāma sarvadhāmnī sarvadhāmāni
Instrumentalsarvadhāmnā sarvadhāmabhyām sarvadhāmabhiḥ
Dativesarvadhāmne sarvadhāmabhyām sarvadhāmabhyaḥ
Ablativesarvadhāmnaḥ sarvadhāmabhyām sarvadhāmabhyaḥ
Genitivesarvadhāmnaḥ sarvadhāmnoḥ sarvadhāmnām
Locativesarvadhāmni sarvadhāmani sarvadhāmnoḥ sarvadhāmasu

Compound sarvadhāma -

Adverb -sarvadhāma -sarvadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria