Declension table of ?sarvadhā

Deva

MasculineSingularDualPlural
Nominativesarvadhāḥ sarvadhau sarvadhāḥ
Vocativesarvadhāḥ sarvadhau sarvadhāḥ
Accusativesarvadhām sarvadhau sarvadhāḥ sarvadhaḥ
Instrumentalsarvadhā sarvadhābhyām sarvadhābhiḥ
Dativesarvadhe sarvadhābhyām sarvadhābhyaḥ
Ablativesarvadhaḥ sarvadhābhyām sarvadhābhyaḥ
Genitivesarvadhaḥ sarvadhoḥ sarvadhām sarvadhanām
Locativesarvadhi sarvadhoḥ sarvadhāsu

Compound sarvadhā -

Adverb -sarvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria