Declension table of ?sarvadeśya

Deva

NeuterSingularDualPlural
Nominativesarvadeśyam sarvadeśye sarvadeśyāni
Vocativesarvadeśya sarvadeśye sarvadeśyāni
Accusativesarvadeśyam sarvadeśye sarvadeśyāni
Instrumentalsarvadeśyena sarvadeśyābhyām sarvadeśyaiḥ
Dativesarvadeśyāya sarvadeśyābhyām sarvadeśyebhyaḥ
Ablativesarvadeśyāt sarvadeśyābhyām sarvadeśyebhyaḥ
Genitivesarvadeśyasya sarvadeśyayoḥ sarvadeśyānām
Locativesarvadeśye sarvadeśyayoḥ sarvadeśyeṣu

Compound sarvadeśya -

Adverb -sarvadeśyam -sarvadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria