Declension table of ?sarvadeśya

Deva

MasculineSingularDualPlural
Nominativesarvadeśyaḥ sarvadeśyau sarvadeśyāḥ
Vocativesarvadeśya sarvadeśyau sarvadeśyāḥ
Accusativesarvadeśyam sarvadeśyau sarvadeśyān
Instrumentalsarvadeśyena sarvadeśyābhyām sarvadeśyaiḥ sarvadeśyebhiḥ
Dativesarvadeśyāya sarvadeśyābhyām sarvadeśyebhyaḥ
Ablativesarvadeśyāt sarvadeśyābhyām sarvadeśyebhyaḥ
Genitivesarvadeśyasya sarvadeśyayoḥ sarvadeśyānām
Locativesarvadeśye sarvadeśyayoḥ sarvadeśyeṣu

Compound sarvadeśya -

Adverb -sarvadeśyam -sarvadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria