Declension table of ?sarvadeśīyā

Deva

FeminineSingularDualPlural
Nominativesarvadeśīyā sarvadeśīye sarvadeśīyāḥ
Vocativesarvadeśīye sarvadeśīye sarvadeśīyāḥ
Accusativesarvadeśīyām sarvadeśīye sarvadeśīyāḥ
Instrumentalsarvadeśīyayā sarvadeśīyābhyām sarvadeśīyābhiḥ
Dativesarvadeśīyāyai sarvadeśīyābhyām sarvadeśīyābhyaḥ
Ablativesarvadeśīyāyāḥ sarvadeśīyābhyām sarvadeśīyābhyaḥ
Genitivesarvadeśīyāyāḥ sarvadeśīyayoḥ sarvadeśīyānām
Locativesarvadeśīyāyām sarvadeśīyayoḥ sarvadeśīyāsu

Adverb -sarvadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria