Declension table of ?sarvadevatya

Deva

NeuterSingularDualPlural
Nominativesarvadevatyam sarvadevatye sarvadevatyāni
Vocativesarvadevatya sarvadevatye sarvadevatyāni
Accusativesarvadevatyam sarvadevatye sarvadevatyāni
Instrumentalsarvadevatyena sarvadevatyābhyām sarvadevatyaiḥ
Dativesarvadevatyāya sarvadevatyābhyām sarvadevatyebhyaḥ
Ablativesarvadevatyāt sarvadevatyābhyām sarvadevatyebhyaḥ
Genitivesarvadevatyasya sarvadevatyayoḥ sarvadevatyānām
Locativesarvadevatye sarvadevatyayoḥ sarvadevatyeṣu

Compound sarvadevatya -

Adverb -sarvadevatyam -sarvadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria