Declension table of sarvadevatya

Deva

MasculineSingularDualPlural
Nominativesarvadevatyaḥ sarvadevatyau sarvadevatyāḥ
Vocativesarvadevatya sarvadevatyau sarvadevatyāḥ
Accusativesarvadevatyam sarvadevatyau sarvadevatyān
Instrumentalsarvadevatyena sarvadevatyābhyām sarvadevatyaiḥ
Dativesarvadevatyāya sarvadevatyābhyām sarvadevatyebhyaḥ
Ablativesarvadevatyāt sarvadevatyābhyām sarvadevatyebhyaḥ
Genitivesarvadevatyasya sarvadevatyayoḥ sarvadevatyānām
Locativesarvadevatye sarvadevatyayoḥ sarvadevatyeṣu

Compound sarvadevatya -

Adverb -sarvadevatyam -sarvadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria