Declension table of sarvadevatāpratisthṭhāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesarvadevatāpratisthṭhāsārasaṅgrahaḥ sarvadevatāpratisthṭhāsārasaṅgrahau sarvadevatāpratisthṭhāsārasaṅgrahāḥ
Vocativesarvadevatāpratisthṭhāsārasaṅgraha sarvadevatāpratisthṭhāsārasaṅgrahau sarvadevatāpratisthṭhāsārasaṅgrahāḥ
Accusativesarvadevatāpratisthṭhāsārasaṅgraham sarvadevatāpratisthṭhāsārasaṅgrahau sarvadevatāpratisthṭhāsārasaṅgrahān
Instrumentalsarvadevatāpratisthṭhāsārasaṅgraheṇa sarvadevatāpratisthṭhāsārasaṅgrahābhyām sarvadevatāpratisthṭhāsārasaṅgrahaiḥ
Dativesarvadevatāpratisthṭhāsārasaṅgrahāya sarvadevatāpratisthṭhāsārasaṅgrahābhyām sarvadevatāpratisthṭhāsārasaṅgrahebhyaḥ
Ablativesarvadevatāpratisthṭhāsārasaṅgrahāt sarvadevatāpratisthṭhāsārasaṅgrahābhyām sarvadevatāpratisthṭhāsārasaṅgrahebhyaḥ
Genitivesarvadevatāpratisthṭhāsārasaṅgrahasya sarvadevatāpratisthṭhāsārasaṅgrahayoḥ sarvadevatāpratisthṭhāsārasaṅgrahāṇām
Locativesarvadevatāpratisthṭhāsārasaṅgrahe sarvadevatāpratisthṭhāsārasaṅgrahayoḥ sarvadevatāpratisthṭhāsārasaṅgraheṣu

Compound sarvadevatāpratisthṭhāsārasaṅgraha -

Adverb -sarvadevatāpratisthṭhāsārasaṅgraham -sarvadevatāpratisthṭhāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria