Declension table of ?sarvadevatāmaya

Deva

MasculineSingularDualPlural
Nominativesarvadevatāmayaḥ sarvadevatāmayau sarvadevatāmayāḥ
Vocativesarvadevatāmaya sarvadevatāmayau sarvadevatāmayāḥ
Accusativesarvadevatāmayam sarvadevatāmayau sarvadevatāmayān
Instrumentalsarvadevatāmayena sarvadevatāmayābhyām sarvadevatāmayaiḥ sarvadevatāmayebhiḥ
Dativesarvadevatāmayāya sarvadevatāmayābhyām sarvadevatāmayebhyaḥ
Ablativesarvadevatāmayāt sarvadevatāmayābhyām sarvadevatāmayebhyaḥ
Genitivesarvadevatāmayasya sarvadevatāmayayoḥ sarvadevatāmayānām
Locativesarvadevatāmaye sarvadevatāmayayoḥ sarvadevatāmayeṣu

Compound sarvadevatāmaya -

Adverb -sarvadevatāmayam -sarvadevatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria