Declension table of ?sarvadevatā

Deva

FeminineSingularDualPlural
Nominativesarvadevatā sarvadevate sarvadevatāḥ
Vocativesarvadevate sarvadevate sarvadevatāḥ
Accusativesarvadevatām sarvadevate sarvadevatāḥ
Instrumentalsarvadevatayā sarvadevatābhyām sarvadevatābhiḥ
Dativesarvadevatāyai sarvadevatābhyām sarvadevatābhyaḥ
Ablativesarvadevatāyāḥ sarvadevatābhyām sarvadevatābhyaḥ
Genitivesarvadevatāyāḥ sarvadevatayoḥ sarvadevatānām
Locativesarvadevatāyām sarvadevatayoḥ sarvadevatāsu

Adverb -sarvadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria