Declension table of ?sarvadevata

Deva

MasculineSingularDualPlural
Nominativesarvadevataḥ sarvadevatau sarvadevatāḥ
Vocativesarvadevata sarvadevatau sarvadevatāḥ
Accusativesarvadevatam sarvadevatau sarvadevatān
Instrumentalsarvadevatena sarvadevatābhyām sarvadevataiḥ sarvadevatebhiḥ
Dativesarvadevatāya sarvadevatābhyām sarvadevatebhyaḥ
Ablativesarvadevatāt sarvadevatābhyām sarvadevatebhyaḥ
Genitivesarvadevatasya sarvadevatayoḥ sarvadevatānām
Locativesarvadevate sarvadevatayoḥ sarvadevateṣu

Compound sarvadevata -

Adverb -sarvadevatam -sarvadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria