Declension table of ?sarvadevasūkta

Deva

NeuterSingularDualPlural
Nominativesarvadevasūktam sarvadevasūkte sarvadevasūktāni
Vocativesarvadevasūkta sarvadevasūkte sarvadevasūktāni
Accusativesarvadevasūktam sarvadevasūkte sarvadevasūktāni
Instrumentalsarvadevasūktena sarvadevasūktābhyām sarvadevasūktaiḥ
Dativesarvadevasūktāya sarvadevasūktābhyām sarvadevasūktebhyaḥ
Ablativesarvadevasūktāt sarvadevasūktābhyām sarvadevasūktebhyaḥ
Genitivesarvadevasūktasya sarvadevasūktayoḥ sarvadevasūktānām
Locativesarvadevasūkte sarvadevasūktayoḥ sarvadevasūkteṣu

Compound sarvadevasūkta -

Adverb -sarvadevasūktam -sarvadevasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria