Declension table of ?sarvadevasādhāraṇanityapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativesarvadevasādhāraṇanityapūjāvidhiḥ sarvadevasādhāraṇanityapūjāvidhī sarvadevasādhāraṇanityapūjāvidhayaḥ
Vocativesarvadevasādhāraṇanityapūjāvidhe sarvadevasādhāraṇanityapūjāvidhī sarvadevasādhāraṇanityapūjāvidhayaḥ
Accusativesarvadevasādhāraṇanityapūjāvidhim sarvadevasādhāraṇanityapūjāvidhī sarvadevasādhāraṇanityapūjāvidhīn
Instrumentalsarvadevasādhāraṇanityapūjāvidhinā sarvadevasādhāraṇanityapūjāvidhibhyām sarvadevasādhāraṇanityapūjāvidhibhiḥ
Dativesarvadevasādhāraṇanityapūjāvidhaye sarvadevasādhāraṇanityapūjāvidhibhyām sarvadevasādhāraṇanityapūjāvidhibhyaḥ
Ablativesarvadevasādhāraṇanityapūjāvidheḥ sarvadevasādhāraṇanityapūjāvidhibhyām sarvadevasādhāraṇanityapūjāvidhibhyaḥ
Genitivesarvadevasādhāraṇanityapūjāvidheḥ sarvadevasādhāraṇanityapūjāvidhyoḥ sarvadevasādhāraṇanityapūjāvidhīnām
Locativesarvadevasādhāraṇanityapūjāvidhau sarvadevasādhāraṇanityapūjāvidhyoḥ sarvadevasādhāraṇanityapūjāvidhiṣu

Compound sarvadevasādhāraṇanityapūjāvidhi -

Adverb -sarvadevasādhāraṇanityapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria