Declension table of ?sarvadevapūjanaprakāra

Deva

MasculineSingularDualPlural
Nominativesarvadevapūjanaprakāraḥ sarvadevapūjanaprakārau sarvadevapūjanaprakārāḥ
Vocativesarvadevapūjanaprakāra sarvadevapūjanaprakārau sarvadevapūjanaprakārāḥ
Accusativesarvadevapūjanaprakāram sarvadevapūjanaprakārau sarvadevapūjanaprakārān
Instrumentalsarvadevapūjanaprakāreṇa sarvadevapūjanaprakārābhyām sarvadevapūjanaprakāraiḥ sarvadevapūjanaprakārebhiḥ
Dativesarvadevapūjanaprakārāya sarvadevapūjanaprakārābhyām sarvadevapūjanaprakārebhyaḥ
Ablativesarvadevapūjanaprakārāt sarvadevapūjanaprakārābhyām sarvadevapūjanaprakārebhyaḥ
Genitivesarvadevapūjanaprakārasya sarvadevapūjanaprakārayoḥ sarvadevapūjanaprakārāṇām
Locativesarvadevapūjanaprakāre sarvadevapūjanaprakārayoḥ sarvadevapūjanaprakāreṣu

Compound sarvadevapūjanaprakāra -

Adverb -sarvadevapūjanaprakāram -sarvadevapūjanaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria