Declension table of ?sarvadevapratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativesarvadevapratiṣṭhāvidhiḥ sarvadevapratiṣṭhāvidhī sarvadevapratiṣṭhāvidhayaḥ
Vocativesarvadevapratiṣṭhāvidhe sarvadevapratiṣṭhāvidhī sarvadevapratiṣṭhāvidhayaḥ
Accusativesarvadevapratiṣṭhāvidhim sarvadevapratiṣṭhāvidhī sarvadevapratiṣṭhāvidhīn
Instrumentalsarvadevapratiṣṭhāvidhinā sarvadevapratiṣṭhāvidhibhyām sarvadevapratiṣṭhāvidhibhiḥ
Dativesarvadevapratiṣṭhāvidhaye sarvadevapratiṣṭhāvidhibhyām sarvadevapratiṣṭhāvidhibhyaḥ
Ablativesarvadevapratiṣṭhāvidheḥ sarvadevapratiṣṭhāvidhibhyām sarvadevapratiṣṭhāvidhibhyaḥ
Genitivesarvadevapratiṣṭhāvidheḥ sarvadevapratiṣṭhāvidhyoḥ sarvadevapratiṣṭhāvidhīnām
Locativesarvadevapratiṣṭhāvidhau sarvadevapratiṣṭhāvidhyoḥ sarvadevapratiṣṭhāvidhiṣu

Compound sarvadevapratiṣṭhāvidhi -

Adverb -sarvadevapratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria